वांछित मन्त्र चुनें

य ओजि॑ष्ठ॒स्तमा भ॑र॒ पव॑मान श्र॒वाय्य॑म् । यः पञ्च॑ चर्ष॒णीर॒भि र॒यिं येन॒ वना॑महै ॥

अंग्रेज़ी लिप्यंतरण

ya ojiṣṭhas tam ā bhara pavamāna śravāyyam | yaḥ pañca carṣaṇīr abhi rayiṁ yena vanāmahai ||

पद पाठ

यः । ओजि॑ष्ठः । तम् । आ । भ॒र॒ । पव॑मान । श्र॒वाय्य॑म् । यः । पञ्च॑ । च॒र्ष॒णीः । अ॒भि । र॒यिम् । येन॑ । वना॑महै ॥ ९.१०१.९

ऋग्वेद » मण्डल:9» सूक्त:101» मन्त्र:9 | अष्टक:7» अध्याय:5» वर्ग:2» मन्त्र:4 | मण्डल:9» अनुवाक:6» मन्त्र:9


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (पवमान) हे सबको पवित्र करनेवाले परमात्मन् ! (यः) जो यश (ओजिष्ठः) अत्यन्त ओजवाला है (श्रवाय्यम्) सुनने योग्य है, (यः) जो यश (पञ्च, चर्षणीः) पाँचों ज्ञानेन्द्रिय, अथवा पाँचों प्राणों को संस्कृत करता है, (येन) जिस परमात्मा के यश से (रयिम्) ऐश्वर्य्य को (वनामहै) हम प्राप्त हों (तं, आभर) उसको दीजिये ॥९॥
भावार्थभाषाः - यहाँ परमात्मा के आनन्द को लाभ करके आनन्दित होने का वर्णन है ॥९॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (पवमान) हे सर्वपावक भगवन् ! (यः, ओजिष्ठः) यद्यशः अतिशयौजआश्रयः (श्रवाय्यम्) श्रवणार्हं च (यः) यच्च (पञ्च, चर्षणीः, अभि) पञ्चानां ज्ञानेन्द्रियाणां प्राणानां वा संस्कर्ता (येन) येन यशसा (रयिं) ऐश्वर्यं (वनामहै) प्राप्नुवाम (तं, आ, भर) तद्यशो मह्यं देहि ॥९॥